home
Shri Datta Swami

Bhakti Ganga (Devotional Songs) — English  Telugu  Hindi

॥ दत्तात्रेयं को जानाति॥


दत्तात्रेयं दत्तात्रेयं, दत्तात्रेयं को जानाति ॥पल्लवी॥

ब्रह्मर्षि र्वा देवो वा स्यात्, दत्तात्रेयं को जानाति ॥दत्तात्रेयं॥

Be a sage or even an angel, who knows Dattātreya?

 

पूर्णविनोदं मायालोलं, मूलस्य मूलम् अनूह्यतत्त्वम् ।

सद्गुण-दुर्गुणलीलाकेलिं, ब्राह्मणोत्तममपि चण्डालञ्च ॥दत्तात्रेयं॥

The one who is fully entertained; The one who plays with illusions, root of roots, unimaginable, playing like good and bad, seen as Brāhmin and untouchable also.

 

परमकठोरं बाह्याकारं, करुणासागरमन्तस्सारम् ।

निन्दास्तोत्रैरलिप्तमेकं, क्रीडयन्तमिह कृतावतारम् ॥दत्तात्रेयं॥

Externally very harsh, but, internally ocean of kindness in essence, untouched by praise and scolding, playing here as a human being.

 

दत्तं छिन्नं दत्तं छिन्नं, मूढा एवं वदन्ति लोके ।

मायाबन्धा-स्सर्वे छिन्नाः, तदीयदृष्ट्या कैवल्याय ॥दत्तात्रेयं॥

‘Datta cuts Datta cuts’ so say ignorant fools in this world, Yes, He cuts all worldly bonds to bless the soul for His eternal bond.

 

धर्मबद्धमपि धर्माऽतीतं, ज्ञानानन्दं रसस्वरूपम् ।

कर्मणि मग्नं न कर्मबद्धं, कर्मफलानां दातारं तम् ॥दत्तात्रेयं॥

Always establishing justice, violates justice only to test the soul, immersed in work, not bonded by it, giver of fruits for all works.

 
 whatsnewContactSearch