home
Shri Datta Swami

Bhakti Ganga (Devotional Songs) — English  Telugu  Hindi

॥ मुञ्च मुञ्च कृष्णं – वञ्चकं तमेकम् ॥


॥ मुञ्च मुञ्च कृष्णं – वञ्चकं तमेकम् ॥(पल्लवी)

Leave leave Kṛṣṇa, the only cheater.

दत्तात्रेयं दयाविहीनं – काशीस्नानं कामविकारम् ।
वेदाध्ययनं वेश्या वश्यं – ब्रह्मध्यानं मदिरालोलम् ।।1।।

Dattātreya but very unkind, takes bath in Gaṅgā, with deeds of lust,
Scholar in Vedas, but, after prostitutes, immersed in God, yet drunk.

गीताचार्यं गोपीजारं मोहातीतं राधा मोहम् ।
धर्माधारं परदधि चोरं – यतितति सेव्यं रासक्रीडम् ।।2।।

Preacher of Gītā, illegal lover of Gopikas, untouched by lust, blind for Rādhā,
Basis of justice, thief of others’ curd, served by saints, secretly dancing.

दिगम्बराख्यं पीतदुकूलं – लक्ष्मीनाथं भिक्षुकवृत्तिम् ।
वेदान्ताना मुपदेष्टारं – वेश्यावाटी पथि सञ्चारम् ।।3।।

Naked God, silk clothed, Lord of deity of wealth, begging for food,
Preaching truth of Vedas, wandering in the lanes of prostitutes.

 
 whatsnewContactSearch