home
Shri Datta Swami

Bhakti Ganga (Devotional Songs) — English  Telugu  Hindi

Diipaavali - Jnana Diipaavali



(Sung by Shri Datta Swami)

 


(Sung by Smt. Devi)

Dīpāvalī-Jñānadīpāvalī, Dīpāvalī-Bhakti Dīpāvalī
Dīpāvalī-Jñānadīpāvalī, Dīpāvalī-Bhakti Dīpāvalī (Chorus)

Nights of lights-knowledge nights of lights
Nights of lights-devotion nights of lights.

 

Adyaiva Kṛṣṇa smaraṇaṃ, Śvaḥ Prabhṛtyeva Kārtika māsaḥ ।
Candraśekharasya-abhiṣekaḥ ।।

Today is the memory of Krishna, tomorrow onwards Kaartika month ।
Bathing the moon headed God.

 

Hṛdaye Mṛṇmaya pātre, Jñānadaśāṃ Nidhehi ।
Bhakti Tailena Pūraya-Guru Datta bodha Jvālayā ।
Dīpaya Dīpaṃ Svāmine-Tava Jīvitamevāyaṃ Dīpaḥ ।।

In the heart, earthen vessel, knowledge fig is to be kept ।
Pour devotion oil, with the flame of preaching of Guru Datta ।
Light the light for God, your entire life is this light.

 

Saṃsāra Eva Narakāsuraḥ-Svāmi Premaiva Satyabhāmā ।
Saṃsārarati ramāvāsyā-Ajñānameva Gāḍhāndhakāraḥ ।
Bhakti Gītānyeva Dāhyāni-Dāha Eva Bhajana Yogaḥ ।।

Worldly life is the demon Naraka, love to God is Satyabhaama ।
Worldly interest is dark night, ignorance is the deep darkness ।
Devotional songs are crackers, burning them is singing songs ।।

 

Re Re Jīva! Mūḍha mānava!- Antarārtha mavalokaya ।
Viṣaya tṛṇaṃ Bhakṣayasi-Nityaṃ Paśu revāsi ।
Paśupatiṃ Vismarasi-Jāyase Ca Paśujanmā ।।

Re Re soul! foolish human being!, understand the inner sense ।
You are eating worldly grass, always becoming the animal ।
You forgot God Pashupati; you are going to be born as animal ।।

 

Abhiṣekaḥ Svāmi Premaiva-Gaṅgā jalaṃ Śuddha praṇayaḥ ।
Liṅgameva Saguṇa rūpaṃ-Tridala bilvaṃ Trimūrti bhāvaḥ ।
Brahmajñānaṃ Vibhūtiḥ-Viśveśvara Eva Guru Dattaḥ ।।

Bathing God Shiva is divine love, Water of Ganga is the purest love ।
Shiva Lingam is qualified form, Three bilva leaflets are three divine forms।
Knowledge of God is sacred ash, God Shiva is God Guru Datta only ।।

 

Sāttvikabhāvaḥ Kṣīrābhiṣekaḥ, Satsaṅga Eva Eadhyabhiṣekaḥ ।
Tanutāpo Ghṛtābhiṣekaḥ-Premaiva Madhūnā mabhiṣekaḥ ।
Svāmi Vāca Eva Śarkarābhiṣekaḥ ।।

Soft feeling is milk bath, spiritual debate is curd bath ।
Penance of body is ghee bath, divine love is honey bath ।
Words of God are sugar bath ।।

 

Nārikelaphalaṃ Tava Śīrṣaṃ-Tasya Bhedo Vedānta Carcā ।
Tanmadhu salilaṃ Te Priyabhāvaḥ-Arpaṇameva Tasyābhiṣekaḥ ।
Dravya yajñe Sārāṃśa Eva-Jñānayajña Iti Jānīhi ।।

Your head is coconut, breaking it is spiritual discussion ।
Its sweet water is your love feeling, surrender is God’s bath ।
Know, the essence of material sacrifice is knowledge sacrifice ।।

 

Nānāphala rasābhiṣekaḥ-Sarvakarmaphala Saṅga tyāgaḥ ।
Karpūra nīrājana meva-Svāmine Tava Mano dānam ।
Śiva ratireva Saurabha Gandhaḥ-Naivedyameva Tava Ātmārpaṇam ।।

Bath with juice of all fruits is-leaving aspiration for fruit in worship ।
Moving camphor light around is-surrendering your mind to God ।
Fascination to Shiva is scented smoke, offering fruit is self surrender ।।

 

Devadevāya Tava Dehaḥ-Vāma devāya Tava Vācaḥ ।
Ādi devāya Tavāntaraṅgaḥ-Arpaṇameva Śivārādhanam ।
Ekaika kṣaṇaḥ Kārtikamāsaḥ-Ānanda Eva Amṛtābhiṣekaḥ ।।

Your body is for God of Gods, your words are for the beautiful God ।
Your mind is for the original God, surrender is worship of God Shiva ।
Every minute is Kartika month, divine bliss is bath with divine nectar ।।

 

 
 whatsnewContactSearch